गुञ्ज्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुञ्ज्यः
गुञ्ज्यौ
गुञ्ज्याः
सम्बोधन
गुञ्ज्य
गुञ्ज्यौ
गुञ्ज्याः
द्वितीया
गुञ्ज्यम्
गुञ्ज्यौ
गुञ्ज्यान्
तृतीया
गुञ्ज्येन
गुञ्ज्याभ्याम्
गुञ्ज्यैः
चतुर्थी
गुञ्ज्याय
गुञ्ज्याभ्याम्
गुञ्ज्येभ्यः
पञ्चमी
गुञ्ज्यात् / गुञ्ज्याद्
गुञ्ज्याभ्याम्
गुञ्ज्येभ्यः
षष्ठी
गुञ्ज्यस्य
गुञ्ज्ययोः
गुञ्ज्यानाम्
सप्तमी
गुञ्ज्ये
गुञ्ज्ययोः
गुञ्ज्येषु
 
एक
द्वि
बहु
प्रथमा
गुञ्ज्यः
गुञ्ज्यौ
गुञ्ज्याः
सम्बोधन
गुञ्ज्य
गुञ्ज्यौ
गुञ्ज्याः
द्वितीया
गुञ्ज्यम्
गुञ्ज्यौ
गुञ्ज्यान्
तृतीया
गुञ्ज्येन
गुञ्ज्याभ्याम्
गुञ्ज्यैः
चतुर्थी
गुञ्ज्याय
गुञ्ज्याभ्याम्
गुञ्ज्येभ्यः
पञ्चमी
गुञ्ज्यात् / गुञ्ज्याद्
गुञ्ज्याभ्याम्
गुञ्ज्येभ्यः
षष्ठी
गुञ्ज्यस्य
गुञ्ज्ययोः
गुञ्ज्यानाम्
सप्तमी
गुञ्ज्ये
गुञ्ज्ययोः
गुञ्ज्येषु


अन्याः