गुञ्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुञ्जितव्यः
गुञ्जितव्यौ
गुञ्जितव्याः
सम्बोधन
गुञ्जितव्य
गुञ्जितव्यौ
गुञ्जितव्याः
द्वितीया
गुञ्जितव्यम्
गुञ्जितव्यौ
गुञ्जितव्यान्
तृतीया
गुञ्जितव्येन
गुञ्जितव्याभ्याम्
गुञ्जितव्यैः
चतुर्थी
गुञ्जितव्याय
गुञ्जितव्याभ्याम्
गुञ्जितव्येभ्यः
पञ्चमी
गुञ्जितव्यात् / गुञ्जितव्याद्
गुञ्जितव्याभ्याम्
गुञ्जितव्येभ्यः
षष्ठी
गुञ्जितव्यस्य
गुञ्जितव्ययोः
गुञ्जितव्यानाम्
सप्तमी
गुञ्जितव्ये
गुञ्जितव्ययोः
गुञ्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
गुञ्जितव्यः
गुञ्जितव्यौ
गुञ्जितव्याः
सम्बोधन
गुञ्जितव्य
गुञ्जितव्यौ
गुञ्जितव्याः
द्वितीया
गुञ्जितव्यम्
गुञ्जितव्यौ
गुञ्जितव्यान्
तृतीया
गुञ्जितव्येन
गुञ्जितव्याभ्याम्
गुञ्जितव्यैः
चतुर्थी
गुञ्जितव्याय
गुञ्जितव्याभ्याम्
गुञ्जितव्येभ्यः
पञ्चमी
गुञ्जितव्यात् / गुञ्जितव्याद्
गुञ्जितव्याभ्याम्
गुञ्जितव्येभ्यः
षष्ठी
गुञ्जितव्यस्य
गुञ्जितव्ययोः
गुञ्जितव्यानाम्
सप्तमी
गुञ्जितव्ये
गुञ्जितव्ययोः
गुञ्जितव्येषु


अन्याः