गुजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुजितः
गुजितौ
गुजिताः
सम्बोधन
गुजित
गुजितौ
गुजिताः
द्वितीया
गुजितम्
गुजितौ
गुजितान्
तृतीया
गुजितेन
गुजिताभ्याम्
गुजितैः
चतुर्थी
गुजिताय
गुजिताभ्याम्
गुजितेभ्यः
पञ्चमी
गुजितात् / गुजिताद्
गुजिताभ्याम्
गुजितेभ्यः
षष्ठी
गुजितस्य
गुजितयोः
गुजितानाम्
सप्तमी
गुजिते
गुजितयोः
गुजितेषु
 
एक
द्वि
बहु
प्रथमा
गुजितः
गुजितौ
गुजिताः
सम्बोधन
गुजित
गुजितौ
गुजिताः
द्वितीया
गुजितम्
गुजितौ
गुजितान्
तृतीया
गुजितेन
गुजिताभ्याम्
गुजितैः
चतुर्थी
गुजिताय
गुजिताभ्याम्
गुजितेभ्यः
पञ्चमी
गुजितात् / गुजिताद्
गुजिताभ्याम्
गुजितेभ्यः
षष्ठी
गुजितस्य
गुजितयोः
गुजितानाम्
सप्तमी
गुजिते
गुजितयोः
गुजितेषु


अन्याः