गाहितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाहितव्यः
गाहितव्यौ
गाहितव्याः
सम्बोधन
गाहितव्य
गाहितव्यौ
गाहितव्याः
द्वितीया
गाहितव्यम्
गाहितव्यौ
गाहितव्यान्
तृतीया
गाहितव्येन
गाहितव्याभ्याम्
गाहितव्यैः
चतुर्थी
गाहितव्याय
गाहितव्याभ्याम्
गाहितव्येभ्यः
पञ्चमी
गाहितव्यात् / गाहितव्याद्
गाहितव्याभ्याम्
गाहितव्येभ्यः
षष्ठी
गाहितव्यस्य
गाहितव्ययोः
गाहितव्यानाम्
सप्तमी
गाहितव्ये
गाहितव्ययोः
गाहितव्येषु
 
एक
द्वि
बहु
प्रथमा
गाहितव्यः
गाहितव्यौ
गाहितव्याः
सम्बोधन
गाहितव्य
गाहितव्यौ
गाहितव्याः
द्वितीया
गाहितव्यम्
गाहितव्यौ
गाहितव्यान्
तृतीया
गाहितव्येन
गाहितव्याभ्याम्
गाहितव्यैः
चतुर्थी
गाहितव्याय
गाहितव्याभ्याम्
गाहितव्येभ्यः
पञ्चमी
गाहितव्यात् / गाहितव्याद्
गाहितव्याभ्याम्
गाहितव्येभ्यः
षष्ठी
गाहितव्यस्य
गाहितव्ययोः
गाहितव्यानाम्
सप्तमी
गाहितव्ये
गाहितव्ययोः
गाहितव्येषु


अन्याः