गाहनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाहनीयः
गाहनीयौ
गाहनीयाः
सम्बोधन
गाहनीय
गाहनीयौ
गाहनीयाः
द्वितीया
गाहनीयम्
गाहनीयौ
गाहनीयान्
तृतीया
गाहनीयेन
गाहनीयाभ्याम्
गाहनीयैः
चतुर्थी
गाहनीयाय
गाहनीयाभ्याम्
गाहनीयेभ्यः
पञ्चमी
गाहनीयात् / गाहनीयाद्
गाहनीयाभ्याम्
गाहनीयेभ्यः
षष्ठी
गाहनीयस्य
गाहनीययोः
गाहनीयानाम्
सप्तमी
गाहनीये
गाहनीययोः
गाहनीयेषु
 
एक
द्वि
बहु
प्रथमा
गाहनीयः
गाहनीयौ
गाहनीयाः
सम्बोधन
गाहनीय
गाहनीयौ
गाहनीयाः
द्वितीया
गाहनीयम्
गाहनीयौ
गाहनीयान्
तृतीया
गाहनीयेन
गाहनीयाभ्याम्
गाहनीयैः
चतुर्थी
गाहनीयाय
गाहनीयाभ्याम्
गाहनीयेभ्यः
पञ्चमी
गाहनीयात् / गाहनीयाद्
गाहनीयाभ्याम्
गाहनीयेभ्यः
षष्ठी
गाहनीयस्य
गाहनीययोः
गाहनीयानाम्
सप्तमी
गाहनीये
गाहनीययोः
गाहनीयेषु


अन्याः