गालनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गालनीयः
गालनीयौ
गालनीयाः
सम्बोधन
गालनीय
गालनीयौ
गालनीयाः
द्वितीया
गालनीयम्
गालनीयौ
गालनीयान्
तृतीया
गालनीयेन
गालनीयाभ्याम्
गालनीयैः
चतुर्थी
गालनीयाय
गालनीयाभ्याम्
गालनीयेभ्यः
पञ्चमी
गालनीयात् / गालनीयाद्
गालनीयाभ्याम्
गालनीयेभ्यः
षष्ठी
गालनीयस्य
गालनीययोः
गालनीयानाम्
सप्तमी
गालनीये
गालनीययोः
गालनीयेषु
 
एक
द्वि
बहु
प्रथमा
गालनीयः
गालनीयौ
गालनीयाः
सम्बोधन
गालनीय
गालनीयौ
गालनीयाः
द्वितीया
गालनीयम्
गालनीयौ
गालनीयान्
तृतीया
गालनीयेन
गालनीयाभ्याम्
गालनीयैः
चतुर्थी
गालनीयाय
गालनीयाभ्याम्
गालनीयेभ्यः
पञ्चमी
गालनीयात् / गालनीयाद्
गालनीयाभ्याम्
गालनीयेभ्यः
षष्ठी
गालनीयस्य
गालनीययोः
गालनीयानाम्
सप्तमी
गालनीये
गालनीययोः
गालनीयेषु


अन्याः