गार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गारः
गारौ
गाराः
सम्बोधन
गार
गारौ
गाराः
द्वितीया
गारम्
गारौ
गारान्
तृतीया
गारेण
गाराभ्याम्
गारैः
चतुर्थी
गाराय
गाराभ्याम्
गारेभ्यः
पञ्चमी
गारात् / गाराद्
गाराभ्याम्
गारेभ्यः
षष्ठी
गारस्य
गारयोः
गाराणाम्
सप्तमी
गारे
गारयोः
गारेषु
 
एक
द्वि
बहु
प्रथमा
गारः
गारौ
गाराः
सम्बोधन
गार
गारौ
गाराः
द्वितीया
गारम्
गारौ
गारान्
तृतीया
गारेण
गाराभ्याम्
गारैः
चतुर्थी
गाराय
गाराभ्याम्
गारेभ्यः
पञ्चमी
गारात् / गाराद्
गाराभ्याम्
गारेभ्यः
षष्ठी
गारस्य
गारयोः
गाराणाम्
सप्तमी
गारे
गारयोः
गारेषु


अन्याः