गार्हपत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गार्हपतः
गार्हपतौ
गार्हपताः
सम्बोधन
गार्हपत
गार्हपतौ
गार्हपताः
द्वितीया
गार्हपतम्
गार्हपतौ
गार्हपतान्
तृतीया
गार्हपतेन
गार्हपताभ्याम्
गार्हपतैः
चतुर्थी
गार्हपताय
गार्हपताभ्याम्
गार्हपतेभ्यः
पञ्चमी
गार्हपतात् / गार्हपताद्
गार्हपताभ्याम्
गार्हपतेभ्यः
षष्ठी
गार्हपतस्य
गार्हपतयोः
गार्हपतानाम्
सप्तमी
गार्हपते
गार्हपतयोः
गार्हपतेषु
 
एक
द्वि
बहु
प्रथमा
गार्हपतः
गार्हपतौ
गार्हपताः
सम्बोधन
गार्हपत
गार्हपतौ
गार्हपताः
द्वितीया
गार्हपतम्
गार्हपतौ
गार्हपतान्
तृतीया
गार्हपतेन
गार्हपताभ्याम्
गार्हपतैः
चतुर्थी
गार्हपताय
गार्हपताभ्याम्
गार्हपतेभ्यः
पञ्चमी
गार्हपतात् / गार्हपताद्
गार्हपताभ्याम्
गार्हपतेभ्यः
षष्ठी
गार्हपतस्य
गार्हपतयोः
गार्हपतानाम्
सप्तमी
गार्हपते
गार्हपतयोः
गार्हपतेषु


अन्याः