गार्गिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गार्गिकः
गार्गिकौ
गार्गिकाः
सम्बोधन
गार्गिक
गार्गिकौ
गार्गिकाः
द्वितीया
गार्गिकम्
गार्गिकौ
गार्गिकान्
तृतीया
गार्गिकेण
गार्गिकाभ्याम्
गार्गिकैः
चतुर्थी
गार्गिकाय
गार्गिकाभ्याम्
गार्गिकेभ्यः
पञ्चमी
गार्गिकात् / गार्गिकाद्
गार्गिकाभ्याम्
गार्गिकेभ्यः
षष्ठी
गार्गिकस्य
गार्गिकयोः
गार्गिकाणाम्
सप्तमी
गार्गिके
गार्गिकयोः
गार्गिकेषु
 
एक
द्वि
बहु
प्रथमा
गार्गिकः
गार्गिकौ
गार्गिकाः
सम्बोधन
गार्गिक
गार्गिकौ
गार्गिकाः
द्वितीया
गार्गिकम्
गार्गिकौ
गार्गिकान्
तृतीया
गार्गिकेण
गार्गिकाभ्याम्
गार्गिकैः
चतुर्थी
गार्गिकाय
गार्गिकाभ्याम्
गार्गिकेभ्यः
पञ्चमी
गार्गिकात् / गार्गिकाद्
गार्गिकाभ्याम्
गार्गिकेभ्यः
षष्ठी
गार्गिकस्य
गार्गिकयोः
गार्गिकाणाम्
सप्तमी
गार्गिके
गार्गिकयोः
गार्गिकेषु