गारित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गारितः
गारितौ
गारिताः
सम्बोधन
गारित
गारितौ
गारिताः
द्वितीया
गारितम्
गारितौ
गारितान्
तृतीया
गारितेन
गारिताभ्याम्
गारितैः
चतुर्थी
गारिताय
गारिताभ्याम्
गारितेभ्यः
पञ्चमी
गारितात् / गारिताद्
गारिताभ्याम्
गारितेभ्यः
षष्ठी
गारितस्य
गारितयोः
गारितानाम्
सप्तमी
गारिते
गारितयोः
गारितेषु
 
एक
द्वि
बहु
प्रथमा
गारितः
गारितौ
गारिताः
सम्बोधन
गारित
गारितौ
गारिताः
द्वितीया
गारितम्
गारितौ
गारितान्
तृतीया
गारितेन
गारिताभ्याम्
गारितैः
चतुर्थी
गारिताय
गारिताभ्याम्
गारितेभ्यः
पञ्चमी
गारितात् / गारिताद्
गारिताभ्याम्
गारितेभ्यः
षष्ठी
गारितस्य
गारितयोः
गारितानाम्
सप्तमी
गारिते
गारितयोः
गारितेषु


अन्याः