गारयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गारयितव्यः
गारयितव्यौ
गारयितव्याः
सम्बोधन
गारयितव्य
गारयितव्यौ
गारयितव्याः
द्वितीया
गारयितव्यम्
गारयितव्यौ
गारयितव्यान्
तृतीया
गारयितव्येन
गारयितव्याभ्याम्
गारयितव्यैः
चतुर्थी
गारयितव्याय
गारयितव्याभ्याम्
गारयितव्येभ्यः
पञ्चमी
गारयितव्यात् / गारयितव्याद्
गारयितव्याभ्याम्
गारयितव्येभ्यः
षष्ठी
गारयितव्यस्य
गारयितव्ययोः
गारयितव्यानाम्
सप्तमी
गारयितव्ये
गारयितव्ययोः
गारयितव्येषु
 
एक
द्वि
बहु
प्रथमा
गारयितव्यः
गारयितव्यौ
गारयितव्याः
सम्बोधन
गारयितव्य
गारयितव्यौ
गारयितव्याः
द्वितीया
गारयितव्यम्
गारयितव्यौ
गारयितव्यान्
तृतीया
गारयितव्येन
गारयितव्याभ्याम्
गारयितव्यैः
चतुर्थी
गारयितव्याय
गारयितव्याभ्याम्
गारयितव्येभ्यः
पञ्चमी
गारयितव्यात् / गारयितव्याद्
गारयितव्याभ्याम्
गारयितव्येभ्यः
षष्ठी
गारयितव्यस्य
गारयितव्ययोः
गारयितव्यानाम्
सप्तमी
गारयितव्ये
गारयितव्ययोः
गारयितव्येषु


अन्याः