गारक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गारकः
गारकौ
गारकाः
सम्बोधन
गारक
गारकौ
गारकाः
द्वितीया
गारकम्
गारकौ
गारकान्
तृतीया
गारकेण
गारकाभ्याम्
गारकैः
चतुर्थी
गारकाय
गारकाभ्याम्
गारकेभ्यः
पञ्चमी
गारकात् / गारकाद्
गारकाभ्याम्
गारकेभ्यः
षष्ठी
गारकस्य
गारकयोः
गारकाणाम्
सप्तमी
गारके
गारकयोः
गारकेषु
 
एक
द्वि
बहु
प्रथमा
गारकः
गारकौ
गारकाः
सम्बोधन
गारक
गारकौ
गारकाः
द्वितीया
गारकम्
गारकौ
गारकान्
तृतीया
गारकेण
गारकाभ्याम्
गारकैः
चतुर्थी
गारकाय
गारकाभ्याम्
गारकेभ्यः
पञ्चमी
गारकात् / गारकाद्
गारकाभ्याम्
गारकेभ्यः
षष्ठी
गारकस्य
गारकयोः
गारकाणाम्
सप्तमी
गारके
गारकयोः
गारकेषु


अन्याः