गाधक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाधकः
गाधकौ
गाधकाः
सम्बोधन
गाधक
गाधकौ
गाधकाः
द्वितीया
गाधकम्
गाधकौ
गाधकान्
तृतीया
गाधकेन
गाधकाभ्याम्
गाधकैः
चतुर्थी
गाधकाय
गाधकाभ्याम्
गाधकेभ्यः
पञ्चमी
गाधकात् / गाधकाद्
गाधकाभ्याम्
गाधकेभ्यः
षष्ठी
गाधकस्य
गाधकयोः
गाधकानाम्
सप्तमी
गाधके
गाधकयोः
गाधकेषु
 
एक
द्वि
बहु
प्रथमा
गाधकः
गाधकौ
गाधकाः
सम्बोधन
गाधक
गाधकौ
गाधकाः
द्वितीया
गाधकम्
गाधकौ
गाधकान्
तृतीया
गाधकेन
गाधकाभ्याम्
गाधकैः
चतुर्थी
गाधकाय
गाधकाभ्याम्
गाधकेभ्यः
पञ्चमी
गाधकात् / गाधकाद्
गाधकाभ्याम्
गाधकेभ्यः
षष्ठी
गाधकस्य
गाधकयोः
गाधकानाम्
सप्तमी
गाधके
गाधकयोः
गाधकेषु


अन्याः