गाणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाणनीयः
गाणनीयौ
गाणनीयाः
सम्बोधन
गाणनीय
गाणनीयौ
गाणनीयाः
द्वितीया
गाणनीयम्
गाणनीयौ
गाणनीयान्
तृतीया
गाणनीयेन
गाणनीयाभ्याम्
गाणनीयैः
चतुर्थी
गाणनीयाय
गाणनीयाभ्याम्
गाणनीयेभ्यः
पञ्चमी
गाणनीयात् / गाणनीयाद्
गाणनीयाभ्याम्
गाणनीयेभ्यः
षष्ठी
गाणनीयस्य
गाणनीययोः
गाणनीयानाम्
सप्तमी
गाणनीये
गाणनीययोः
गाणनीयेषु
 
एक
द्वि
बहु
प्रथमा
गाणनीयः
गाणनीयौ
गाणनीयाः
सम्बोधन
गाणनीय
गाणनीयौ
गाणनीयाः
द्वितीया
गाणनीयम्
गाणनीयौ
गाणनीयान्
तृतीया
गाणनीयेन
गाणनीयाभ्याम्
गाणनीयैः
चतुर्थी
गाणनीयाय
गाणनीयाभ्याम्
गाणनीयेभ्यः
पञ्चमी
गाणनीयात् / गाणनीयाद्
गाणनीयाभ्याम्
गाणनीयेभ्यः
षष्ठी
गाणनीयस्य
गाणनीययोः
गाणनीयानाम्
सप्तमी
गाणनीये
गाणनीययोः
गाणनीयेषु


अन्याः