गाड शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाडः
गाडौ
गाडाः
सम्बोधन
गाड
गाडौ
गाडाः
द्वितीया
गाडम्
गाडौ
गाडान्
तृतीया
गाडेन
गाडाभ्याम्
गाडैः
चतुर्थी
गाडाय
गाडाभ्याम्
गाडेभ्यः
पञ्चमी
गाडात् / गाडाद्
गाडाभ्याम्
गाडेभ्यः
षष्ठी
गाडस्य
गाडयोः
गाडानाम्
सप्तमी
गाडे
गाडयोः
गाडेषु
 
एक
द्वि
बहु
प्रथमा
गाडः
गाडौ
गाडाः
सम्बोधन
गाड
गाडौ
गाडाः
द्वितीया
गाडम्
गाडौ
गाडान्
तृतीया
गाडेन
गाडाभ्याम्
गाडैः
चतुर्थी
गाडाय
गाडाभ्याम्
गाडेभ्यः
पञ्चमी
गाडात् / गाडाद्
गाडाभ्याम्
गाडेभ्यः
षष्ठी
गाडस्य
गाडयोः
गाडानाम्
सप्तमी
गाडे
गाडयोः
गाडेषु