गाड्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाड्यः
गाड्यौ
गाड्याः
सम्बोधन
गाड्य
गाड्यौ
गाड्याः
द्वितीया
गाड्यम्
गाड्यौ
गाड्यान्
तृतीया
गाड्येन
गाड्याभ्याम्
गाड्यैः
चतुर्थी
गाड्याय
गाड्याभ्याम्
गाड्येभ्यः
पञ्चमी
गाड्यात् / गाड्याद्
गाड्याभ्याम्
गाड्येभ्यः
षष्ठी
गाड्यस्य
गाड्ययोः
गाड्यानाम्
सप्तमी
गाड्ये
गाड्ययोः
गाड्येषु
 
एक
द्वि
बहु
प्रथमा
गाड्यः
गाड्यौ
गाड्याः
सम्बोधन
गाड्य
गाड्यौ
गाड्याः
द्वितीया
गाड्यम्
गाड्यौ
गाड्यान्
तृतीया
गाड्येन
गाड्याभ्याम्
गाड्यैः
चतुर्थी
गाड्याय
गाड्याभ्याम्
गाड्येभ्यः
पञ्चमी
गाड्यात् / गाड्याद्
गाड्याभ्याम्
गाड्येभ्यः
षष्ठी
गाड्यस्य
गाड्ययोः
गाड्यानाम्
सप्तमी
गाड्ये
गाड्ययोः
गाड्येषु


अन्याः