गवेष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गवेष्यः
गवेष्यौ
गवेष्याः
सम्बोधन
गवेष्य
गवेष्यौ
गवेष्याः
द्वितीया
गवेष्यम्
गवेष्यौ
गवेष्यान्
तृतीया
गवेष्येण
गवेष्याभ्याम्
गवेष्यैः
चतुर्थी
गवेष्याय
गवेष्याभ्याम्
गवेष्येभ्यः
पञ्चमी
गवेष्यात् / गवेष्याद्
गवेष्याभ्याम्
गवेष्येभ्यः
षष्ठी
गवेष्यस्य
गवेष्ययोः
गवेष्याणाम्
सप्तमी
गवेष्ये
गवेष्ययोः
गवेष्येषु
 
एक
द्वि
बहु
प्रथमा
गवेष्यः
गवेष्यौ
गवेष्याः
सम्बोधन
गवेष्य
गवेष्यौ
गवेष्याः
द्वितीया
गवेष्यम्
गवेष्यौ
गवेष्यान्
तृतीया
गवेष्येण
गवेष्याभ्याम्
गवेष्यैः
चतुर्थी
गवेष्याय
गवेष्याभ्याम्
गवेष्येभ्यः
पञ्चमी
गवेष्यात् / गवेष्याद्
गवेष्याभ्याम्
गवेष्येभ्यः
षष्ठी
गवेष्यस्य
गवेष्ययोः
गवेष्याणाम्
सप्तमी
गवेष्ये
गवेष्ययोः
गवेष्येषु


अन्याः