गवेषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गवेषणीयः
गवेषणीयौ
गवेषणीयाः
सम्बोधन
गवेषणीय
गवेषणीयौ
गवेषणीयाः
द्वितीया
गवेषणीयम्
गवेषणीयौ
गवेषणीयान्
तृतीया
गवेषणीयेन
गवेषणीयाभ्याम्
गवेषणीयैः
चतुर्थी
गवेषणीयाय
गवेषणीयाभ्याम्
गवेषणीयेभ्यः
पञ्चमी
गवेषणीयात् / गवेषणीयाद्
गवेषणीयाभ्याम्
गवेषणीयेभ्यः
षष्ठी
गवेषणीयस्य
गवेषणीययोः
गवेषणीयानाम्
सप्तमी
गवेषणीये
गवेषणीययोः
गवेषणीयेषु
 
एक
द्वि
बहु
प्रथमा
गवेषणीयः
गवेषणीयौ
गवेषणीयाः
सम्बोधन
गवेषणीय
गवेषणीयौ
गवेषणीयाः
द्वितीया
गवेषणीयम्
गवेषणीयौ
गवेषणीयान्
तृतीया
गवेषणीयेन
गवेषणीयाभ्याम्
गवेषणीयैः
चतुर्थी
गवेषणीयाय
गवेषणीयाभ्याम्
गवेषणीयेभ्यः
पञ्चमी
गवेषणीयात् / गवेषणीयाद्
गवेषणीयाभ्याम्
गवेषणीयेभ्यः
षष्ठी
गवेषणीयस्य
गवेषणीययोः
गवेषणीयानाम्
सप्तमी
गवेषणीये
गवेषणीययोः
गवेषणीयेषु


अन्याः