गविष्ठिर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गविष्ठिरः
गविष्ठिरौ
गविष्ठिराः
सम्बोधन
गविष्ठिर
गविष्ठिरौ
गविष्ठिराः
द्वितीया
गविष्ठिरम्
गविष्ठिरौ
गविष्ठिरान्
तृतीया
गविष्ठिरेण
गविष्ठिराभ्याम्
गविष्ठिरैः
चतुर्थी
गविष्ठिराय
गविष्ठिराभ्याम्
गविष्ठिरेभ्यः
पञ्चमी
गविष्ठिरात् / गविष्ठिराद्
गविष्ठिराभ्याम्
गविष्ठिरेभ्यः
षष्ठी
गविष्ठिरस्य
गविष्ठिरयोः
गविष्ठिराणाम्
सप्तमी
गविष्ठिरे
गविष्ठिरयोः
गविष्ठिरेषु
 
एक
द्वि
बहु
प्रथमा
गविष्ठिरः
गविष्ठिरौ
गविष्ठिराः
सम्बोधन
गविष्ठिर
गविष्ठिरौ
गविष्ठिराः
द्वितीया
गविष्ठिरम्
गविष्ठिरौ
गविष्ठिरान्
तृतीया
गविष्ठिरेण
गविष्ठिराभ्याम्
गविष्ठिरैः
चतुर्थी
गविष्ठिराय
गविष्ठिराभ्याम्
गविष्ठिरेभ्यः
पञ्चमी
गविष्ठिरात् / गविष्ठिराद्
गविष्ठिराभ्याम्
गविष्ठिरेभ्यः
षष्ठी
गविष्ठिरस्य
गविष्ठिरयोः
गविष्ठिराणाम्
सप्तमी
गविष्ठिरे
गविष्ठिरयोः
गविष्ठिरेषु