गवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गवमानः
गवमानौ
गवमानाः
सम्बोधन
गवमान
गवमानौ
गवमानाः
द्वितीया
गवमानम्
गवमानौ
गवमानान्
तृतीया
गवमानेन
गवमानाभ्याम्
गवमानैः
चतुर्थी
गवमानाय
गवमानाभ्याम्
गवमानेभ्यः
पञ्चमी
गवमानात् / गवमानाद्
गवमानाभ्याम्
गवमानेभ्यः
षष्ठी
गवमानस्य
गवमानयोः
गवमानानाम्
सप्तमी
गवमाने
गवमानयोः
गवमानेषु
 
एक
द्वि
बहु
प्रथमा
गवमानः
गवमानौ
गवमानाः
सम्बोधन
गवमान
गवमानौ
गवमानाः
द्वितीया
गवमानम्
गवमानौ
गवमानान्
तृतीया
गवमानेन
गवमानाभ्याम्
गवमानैः
चतुर्थी
गवमानाय
गवमानाभ्याम्
गवमानेभ्यः
पञ्चमी
गवमानात् / गवमानाद्
गवमानाभ्याम्
गवमानेभ्यः
षष्ठी
गवमानस्य
गवमानयोः
गवमानानाम्
सप्तमी
गवमाने
गवमानयोः
गवमानेषु


अन्याः