गवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गवनीयः
गवनीयौ
गवनीयाः
सम्बोधन
गवनीय
गवनीयौ
गवनीयाः
द्वितीया
गवनीयम्
गवनीयौ
गवनीयान्
तृतीया
गवनीयेन
गवनीयाभ्याम्
गवनीयैः
चतुर्थी
गवनीयाय
गवनीयाभ्याम्
गवनीयेभ्यः
पञ्चमी
गवनीयात् / गवनीयाद्
गवनीयाभ्याम्
गवनीयेभ्यः
षष्ठी
गवनीयस्य
गवनीययोः
गवनीयानाम्
सप्तमी
गवनीये
गवनीययोः
गवनीयेषु
 
एक
द्वि
बहु
प्रथमा
गवनीयः
गवनीयौ
गवनीयाः
सम्बोधन
गवनीय
गवनीयौ
गवनीयाः
द्वितीया
गवनीयम्
गवनीयौ
गवनीयान्
तृतीया
गवनीयेन
गवनीयाभ्याम्
गवनीयैः
चतुर्थी
गवनीयाय
गवनीयाभ्याम्
गवनीयेभ्यः
पञ्चमी
गवनीयात् / गवनीयाद्
गवनीयाभ्याम्
गवनीयेभ्यः
षष्ठी
गवनीयस्य
गवनीययोः
गवनीयानाम्
सप्तमी
गवनीये
गवनीययोः
गवनीयेषु


अन्याः