गल्ह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्ह्यः
गल्ह्यौ
गल्ह्याः
सम्बोधन
गल्ह्य
गल्ह्यौ
गल्ह्याः
द्वितीया
गल्ह्यम्
गल्ह्यौ
गल्ह्यान्
तृतीया
गल्ह्येन
गल्ह्याभ्याम्
गल्ह्यैः
चतुर्थी
गल्ह्याय
गल्ह्याभ्याम्
गल्ह्येभ्यः
पञ्चमी
गल्ह्यात् / गल्ह्याद्
गल्ह्याभ्याम्
गल्ह्येभ्यः
षष्ठी
गल्ह्यस्य
गल्ह्ययोः
गल्ह्यानाम्
सप्तमी
गल्ह्ये
गल्ह्ययोः
गल्ह्येषु
 
एक
द्वि
बहु
प्रथमा
गल्ह्यः
गल्ह्यौ
गल्ह्याः
सम्बोधन
गल्ह्य
गल्ह्यौ
गल्ह्याः
द्वितीया
गल्ह्यम्
गल्ह्यौ
गल्ह्यान्
तृतीया
गल्ह्येन
गल्ह्याभ्याम्
गल्ह्यैः
चतुर्थी
गल्ह्याय
गल्ह्याभ्याम्
गल्ह्येभ्यः
पञ्चमी
गल्ह्यात् / गल्ह्याद्
गल्ह्याभ्याम्
गल्ह्येभ्यः
षष्ठी
गल्ह्यस्य
गल्ह्ययोः
गल्ह्यानाम्
सप्तमी
गल्ह्ये
गल्ह्ययोः
गल्ह्येषु


अन्याः