गल्हितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्हितव्यः
गल्हितव्यौ
गल्हितव्याः
सम्बोधन
गल्हितव्य
गल्हितव्यौ
गल्हितव्याः
द्वितीया
गल्हितव्यम्
गल्हितव्यौ
गल्हितव्यान्
तृतीया
गल्हितव्येन
गल्हितव्याभ्याम्
गल्हितव्यैः
चतुर्थी
गल्हितव्याय
गल्हितव्याभ्याम्
गल्हितव्येभ्यः
पञ्चमी
गल्हितव्यात् / गल्हितव्याद्
गल्हितव्याभ्याम्
गल्हितव्येभ्यः
षष्ठी
गल्हितव्यस्य
गल्हितव्ययोः
गल्हितव्यानाम्
सप्तमी
गल्हितव्ये
गल्हितव्ययोः
गल्हितव्येषु
 
एक
द्वि
बहु
प्रथमा
गल्हितव्यः
गल्हितव्यौ
गल्हितव्याः
सम्बोधन
गल्हितव्य
गल्हितव्यौ
गल्हितव्याः
द्वितीया
गल्हितव्यम्
गल्हितव्यौ
गल्हितव्यान्
तृतीया
गल्हितव्येन
गल्हितव्याभ्याम्
गल्हितव्यैः
चतुर्थी
गल्हितव्याय
गल्हितव्याभ्याम्
गल्हितव्येभ्यः
पञ्चमी
गल्हितव्यात् / गल्हितव्याद्
गल्हितव्याभ्याम्
गल्हितव्येभ्यः
षष्ठी
गल्हितव्यस्य
गल्हितव्ययोः
गल्हितव्यानाम्
सप्तमी
गल्हितव्ये
गल्हितव्ययोः
गल्हितव्येषु


अन्याः