गल्भ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्भः
गल्भौ
गल्भाः
सम्बोधन
गल्भ
गल्भौ
गल्भाः
द्वितीया
गल्भम्
गल्भौ
गल्भान्
तृतीया
गल्भेन
गल्भाभ्याम्
गल्भैः
चतुर्थी
गल्भाय
गल्भाभ्याम्
गल्भेभ्यः
पञ्चमी
गल्भात् / गल्भाद्
गल्भाभ्याम्
गल्भेभ्यः
षष्ठी
गल्भस्य
गल्भयोः
गल्भानाम्
सप्तमी
गल्भे
गल्भयोः
गल्भेषु
 
एक
द्वि
बहु
प्रथमा
गल्भः
गल्भौ
गल्भाः
सम्बोधन
गल्भ
गल्भौ
गल्भाः
द्वितीया
गल्भम्
गल्भौ
गल्भान्
तृतीया
गल्भेन
गल्भाभ्याम्
गल्भैः
चतुर्थी
गल्भाय
गल्भाभ्याम्
गल्भेभ्यः
पञ्चमी
गल्भात् / गल्भाद्
गल्भाभ्याम्
गल्भेभ्यः
षष्ठी
गल्भस्य
गल्भयोः
गल्भानाम्
सप्तमी
गल्भे
गल्भयोः
गल्भेषु


अन्याः