गल्भ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्भ्यः
गल्भ्यौ
गल्भ्याः
सम्बोधन
गल्भ्य
गल्भ्यौ
गल्भ्याः
द्वितीया
गल्भ्यम्
गल्भ्यौ
गल्भ्यान्
तृतीया
गल्भ्येन
गल्भ्याभ्याम्
गल्भ्यैः
चतुर्थी
गल्भ्याय
गल्भ्याभ्याम्
गल्भ्येभ्यः
पञ्चमी
गल्भ्यात् / गल्भ्याद्
गल्भ्याभ्याम्
गल्भ्येभ्यः
षष्ठी
गल्भ्यस्य
गल्भ्ययोः
गल्भ्यानाम्
सप्तमी
गल्भ्ये
गल्भ्ययोः
गल्भ्येषु
 
एक
द्वि
बहु
प्रथमा
गल्भ्यः
गल्भ्यौ
गल्भ्याः
सम्बोधन
गल्भ्य
गल्भ्यौ
गल्भ्याः
द्वितीया
गल्भ्यम्
गल्भ्यौ
गल्भ्यान्
तृतीया
गल्भ्येन
गल्भ्याभ्याम्
गल्भ्यैः
चतुर्थी
गल्भ्याय
गल्भ्याभ्याम्
गल्भ्येभ्यः
पञ्चमी
गल्भ्यात् / गल्भ्याद्
गल्भ्याभ्याम्
गल्भ्येभ्यः
षष्ठी
गल्भ्यस्य
गल्भ्ययोः
गल्भ्यानाम्
सप्तमी
गल्भ्ये
गल्भ्ययोः
गल्भ्येषु


अन्याः