गल्भितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्भितव्यः
गल्भितव्यौ
गल्भितव्याः
सम्बोधन
गल्भितव्य
गल्भितव्यौ
गल्भितव्याः
द्वितीया
गल्भितव्यम्
गल्भितव्यौ
गल्भितव्यान्
तृतीया
गल्भितव्येन
गल्भितव्याभ्याम्
गल्भितव्यैः
चतुर्थी
गल्भितव्याय
गल्भितव्याभ्याम्
गल्भितव्येभ्यः
पञ्चमी
गल्भितव्यात् / गल्भितव्याद्
गल्भितव्याभ्याम्
गल्भितव्येभ्यः
षष्ठी
गल्भितव्यस्य
गल्भितव्ययोः
गल्भितव्यानाम्
सप्तमी
गल्भितव्ये
गल्भितव्ययोः
गल्भितव्येषु
 
एक
द्वि
बहु
प्रथमा
गल्भितव्यः
गल्भितव्यौ
गल्भितव्याः
सम्बोधन
गल्भितव्य
गल्भितव्यौ
गल्भितव्याः
द्वितीया
गल्भितव्यम्
गल्भितव्यौ
गल्भितव्यान्
तृतीया
गल्भितव्येन
गल्भितव्याभ्याम्
गल्भितव्यैः
चतुर्थी
गल्भितव्याय
गल्भितव्याभ्याम्
गल्भितव्येभ्यः
पञ्चमी
गल्भितव्यात् / गल्भितव्याद्
गल्भितव्याभ्याम्
गल्भितव्येभ्यः
षष्ठी
गल्भितव्यस्य
गल्भितव्ययोः
गल्भितव्यानाम्
सप्तमी
गल्भितव्ये
गल्भितव्ययोः
गल्भितव्येषु


अन्याः