गल्भमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्भमानः
गल्भमानौ
गल्भमानाः
सम्बोधन
गल्भमान
गल्भमानौ
गल्भमानाः
द्वितीया
गल्भमानम्
गल्भमानौ
गल्भमानान्
तृतीया
गल्भमानेन
गल्भमानाभ्याम्
गल्भमानैः
चतुर्थी
गल्भमानाय
गल्भमानाभ्याम्
गल्भमानेभ्यः
पञ्चमी
गल्भमानात् / गल्भमानाद्
गल्भमानाभ्याम्
गल्भमानेभ्यः
षष्ठी
गल्भमानस्य
गल्भमानयोः
गल्भमानानाम्
सप्तमी
गल्भमाने
गल्भमानयोः
गल्भमानेषु
 
एक
द्वि
बहु
प्रथमा
गल्भमानः
गल्भमानौ
गल्भमानाः
सम्बोधन
गल्भमान
गल्भमानौ
गल्भमानाः
द्वितीया
गल्भमानम्
गल्भमानौ
गल्भमानान्
तृतीया
गल्भमानेन
गल्भमानाभ्याम्
गल्भमानैः
चतुर्थी
गल्भमानाय
गल्भमानाभ्याम्
गल्भमानेभ्यः
पञ्चमी
गल्भमानात् / गल्भमानाद्
गल्भमानाभ्याम्
गल्भमानेभ्यः
षष्ठी
गल्भमानस्य
गल्भमानयोः
गल्भमानानाम्
सप्तमी
गल्भमाने
गल्भमानयोः
गल्भमानेषु


अन्याः