गल्भक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्भकः
गल्भकौ
गल्भकाः
सम्बोधन
गल्भक
गल्भकौ
गल्भकाः
द्वितीया
गल्भकम्
गल्भकौ
गल्भकान्
तृतीया
गल्भकेन
गल्भकाभ्याम्
गल्भकैः
चतुर्थी
गल्भकाय
गल्भकाभ्याम्
गल्भकेभ्यः
पञ्चमी
गल्भकात् / गल्भकाद्
गल्भकाभ्याम्
गल्भकेभ्यः
षष्ठी
गल्भकस्य
गल्भकयोः
गल्भकानाम्
सप्तमी
गल्भके
गल्भकयोः
गल्भकेषु
 
एक
द्वि
बहु
प्रथमा
गल्भकः
गल्भकौ
गल्भकाः
सम्बोधन
गल्भक
गल्भकौ
गल्भकाः
द्वितीया
गल्भकम्
गल्भकौ
गल्भकान्
तृतीया
गल्भकेन
गल्भकाभ्याम्
गल्भकैः
चतुर्थी
गल्भकाय
गल्भकाभ्याम्
गल्भकेभ्यः
पञ्चमी
गल्भकात् / गल्भकाद्
गल्भकाभ्याम्
गल्भकेभ्यः
षष्ठी
गल्भकस्य
गल्भकयोः
गल्भकानाम्
सप्तमी
गल्भके
गल्भकयोः
गल्भकेषु


अन्याः