गलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गलितः
गलितौ
गलिताः
सम्बोधन
गलित
गलितौ
गलिताः
द्वितीया
गलितम्
गलितौ
गलितान्
तृतीया
गलितेन
गलिताभ्याम्
गलितैः
चतुर्थी
गलिताय
गलिताभ्याम्
गलितेभ्यः
पञ्चमी
गलितात् / गलिताद्
गलिताभ्याम्
गलितेभ्यः
षष्ठी
गलितस्य
गलितयोः
गलितानाम्
सप्तमी
गलिते
गलितयोः
गलितेषु
 
एक
द्वि
बहु
प्रथमा
गलितः
गलितौ
गलिताः
सम्बोधन
गलित
गलितौ
गलिताः
द्वितीया
गलितम्
गलितौ
गलितान्
तृतीया
गलितेन
गलिताभ्याम्
गलितैः
चतुर्थी
गलिताय
गलिताभ्याम्
गलितेभ्यः
पञ्चमी
गलितात् / गलिताद्
गलिताभ्याम्
गलितेभ्यः
षष्ठी
गलितस्य
गलितयोः
गलितानाम्
सप्तमी
गलिते
गलितयोः
गलितेषु


अन्याः