गर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गरः
गरौ
गराः
सम्बोधन
गर
गरौ
गराः
द्वितीया
गरम्
गरौ
गरान्
तृतीया
गरेण
गराभ्याम्
गरैः
चतुर्थी
गराय
गराभ्याम्
गरेभ्यः
पञ्चमी
गरात् / गराद्
गराभ्याम्
गरेभ्यः
षष्ठी
गरस्य
गरयोः
गराणाम्
सप्तमी
गरे
गरयोः
गरेषु
 
एक
द्वि
बहु
प्रथमा
गरः
गरौ
गराः
सम्बोधन
गर
गरौ
गराः
द्वितीया
गरम्
गरौ
गरान्
तृतीया
गरेण
गराभ्याम्
गरैः
चतुर्थी
गराय
गराभ्याम्
गरेभ्यः
पञ्चमी
गरात् / गराद्
गराभ्याम्
गरेभ्यः
षष्ठी
गरस्य
गरयोः
गराणाम्
सप्तमी
गरे
गरयोः
गरेषु


अन्याः