गर्ह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्ह्यः
गर्ह्यौ
गर्ह्याः
सम्बोधन
गर्ह्य
गर्ह्यौ
गर्ह्याः
द्वितीया
गर्ह्यम्
गर्ह्यौ
गर्ह्यान्
तृतीया
गर्ह्येण
गर्ह्याभ्याम्
गर्ह्यैः
चतुर्थी
गर्ह्याय
गर्ह्याभ्याम्
गर्ह्येभ्यः
पञ्चमी
गर्ह्यात् / गर्ह्याद्
गर्ह्याभ्याम्
गर्ह्येभ्यः
षष्ठी
गर्ह्यस्य
गर्ह्ययोः
गर्ह्याणाम्
सप्तमी
गर्ह्ये
गर्ह्ययोः
गर्ह्येषु
 
एक
द्वि
बहु
प्रथमा
गर्ह्यः
गर्ह्यौ
गर्ह्याः
सम्बोधन
गर्ह्य
गर्ह्यौ
गर्ह्याः
द्वितीया
गर्ह्यम्
गर्ह्यौ
गर्ह्यान्
तृतीया
गर्ह्येण
गर्ह्याभ्याम्
गर्ह्यैः
चतुर्थी
गर्ह्याय
गर्ह्याभ्याम्
गर्ह्येभ्यः
पञ्चमी
गर्ह्यात् / गर्ह्याद्
गर्ह्याभ्याम्
गर्ह्येभ्यः
षष्ठी
गर्ह्यस्य
गर्ह्ययोः
गर्ह्याणाम्
सप्तमी
गर्ह्ये
गर्ह्ययोः
गर्ह्येषु


अन्याः