गर्हणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्हणीयः
गर्हणीयौ
गर्हणीयाः
सम्बोधन
गर्हणीय
गर्हणीयौ
गर्हणीयाः
द्वितीया
गर्हणीयम्
गर्हणीयौ
गर्हणीयान्
तृतीया
गर्हणीयेन
गर्हणीयाभ्याम्
गर्हणीयैः
चतुर्थी
गर्हणीयाय
गर्हणीयाभ्याम्
गर्हणीयेभ्यः
पञ्चमी
गर्हणीयात् / गर्हणीयाद्
गर्हणीयाभ्याम्
गर्हणीयेभ्यः
षष्ठी
गर्हणीयस्य
गर्हणीययोः
गर्हणीयानाम्
सप्तमी
गर्हणीये
गर्हणीययोः
गर्हणीयेषु
 
एक
द्वि
बहु
प्रथमा
गर्हणीयः
गर्हणीयौ
गर्हणीयाः
सम्बोधन
गर्हणीय
गर्हणीयौ
गर्हणीयाः
द्वितीया
गर्हणीयम्
गर्हणीयौ
गर्हणीयान्
तृतीया
गर्हणीयेन
गर्हणीयाभ्याम्
गर्हणीयैः
चतुर्थी
गर्हणीयाय
गर्हणीयाभ्याम्
गर्हणीयेभ्यः
पञ्चमी
गर्हणीयात् / गर्हणीयाद्
गर्हणीयाभ्याम्
गर्हणीयेभ्यः
षष्ठी
गर्हणीयस्य
गर्हणीययोः
गर्हणीयानाम्
सप्तमी
गर्हणीये
गर्हणीययोः
गर्हणीयेषु


अन्याः