गर्व शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्वः
गर्वौ
गर्वाः
सम्बोधन
गर्व
गर्वौ
गर्वाः
द्वितीया
गर्वम्
गर्वौ
गर्वान्
तृतीया
गर्वेण
गर्वाभ्याम्
गर्वैः
चतुर्थी
गर्वाय
गर्वाभ्याम्
गर्वेभ्यः
पञ्चमी
गर्वात् / गर्वाद्
गर्वाभ्याम्
गर्वेभ्यः
षष्ठी
गर्वस्य
गर्वयोः
गर्वाणाम्
सप्तमी
गर्वे
गर्वयोः
गर्वेषु
 
एक
द्वि
बहु
प्रथमा
गर्वः
गर्वौ
गर्वाः
सम्बोधन
गर्व
गर्वौ
गर्वाः
द्वितीया
गर्वम्
गर्वौ
गर्वान्
तृतीया
गर्वेण
गर्वाभ्याम्
गर्वैः
चतुर्थी
गर्वाय
गर्वाभ्याम्
गर्वेभ्यः
पञ्चमी
गर्वात् / गर्वाद्
गर्वाभ्याम्
गर्वेभ्यः
षष्ठी
गर्वस्य
गर्वयोः
गर्वाणाम्
सप्तमी
गर्वे
गर्वयोः
गर्वेषु


अन्याः