गर्वायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्वायकः
गर्वायकौ
गर्वायकाः
सम्बोधन
गर्वायक
गर्वायकौ
गर्वायकाः
द्वितीया
गर्वायकम्
गर्वायकौ
गर्वायकान्
तृतीया
गर्वायकेण
गर्वायकाभ्याम्
गर्वायकैः
चतुर्थी
गर्वायकाय
गर्वायकाभ्याम्
गर्वायकेभ्यः
पञ्चमी
गर्वायकात् / गर्वायकाद्
गर्वायकाभ्याम्
गर्वायकेभ्यः
षष्ठी
गर्वायकस्य
गर्वायकयोः
गर्वायकाणाम्
सप्तमी
गर्वायके
गर्वायकयोः
गर्वायकेषु
 
एक
द्वि
बहु
प्रथमा
गर्वायकः
गर्वायकौ
गर्वायकाः
सम्बोधन
गर्वायक
गर्वायकौ
गर्वायकाः
द्वितीया
गर्वायकम्
गर्वायकौ
गर्वायकान्
तृतीया
गर्वायकेण
गर्वायकाभ्याम्
गर्वायकैः
चतुर्थी
गर्वायकाय
गर्वायकाभ्याम्
गर्वायकेभ्यः
पञ्चमी
गर्वायकात् / गर्वायकाद्
गर्वायकाभ्याम्
गर्वायकेभ्यः
षष्ठी
गर्वायकस्य
गर्वायकयोः
गर्वायकाणाम्
सप्तमी
गर्वायके
गर्वायकयोः
गर्वायकेषु


अन्याः