गर्वयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्वयितव्यः
गर्वयितव्यौ
गर्वयितव्याः
सम्बोधन
गर्वयितव्य
गर्वयितव्यौ
गर्वयितव्याः
द्वितीया
गर्वयितव्यम्
गर्वयितव्यौ
गर्वयितव्यान्
तृतीया
गर्वयितव्येन
गर्वयितव्याभ्याम्
गर्वयितव्यैः
चतुर्थी
गर्वयितव्याय
गर्वयितव्याभ्याम्
गर्वयितव्येभ्यः
पञ्चमी
गर्वयितव्यात् / गर्वयितव्याद्
गर्वयितव्याभ्याम्
गर्वयितव्येभ्यः
षष्ठी
गर्वयितव्यस्य
गर्वयितव्ययोः
गर्वयितव्यानाम्
सप्तमी
गर्वयितव्ये
गर्वयितव्ययोः
गर्वयितव्येषु
 
एक
द्वि
बहु
प्रथमा
गर्वयितव्यः
गर्वयितव्यौ
गर्वयितव्याः
सम्बोधन
गर्वयितव्य
गर्वयितव्यौ
गर्वयितव्याः
द्वितीया
गर्वयितव्यम्
गर्वयितव्यौ
गर्वयितव्यान्
तृतीया
गर्वयितव्येन
गर्वयितव्याभ्याम्
गर्वयितव्यैः
चतुर्थी
गर्वयितव्याय
गर्वयितव्याभ्याम्
गर्वयितव्येभ्यः
पञ्चमी
गर्वयितव्यात् / गर्वयितव्याद्
गर्वयितव्याभ्याम्
गर्वयितव्येभ्यः
षष्ठी
गर्वयितव्यस्य
गर्वयितव्ययोः
गर्वयितव्यानाम्
सप्तमी
गर्वयितव्ये
गर्वयितव्ययोः
गर्वयितव्येषु


अन्याः