गर्धितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्धितव्यः
गर्धितव्यौ
गर्धितव्याः
सम्बोधन
गर्धितव्य
गर्धितव्यौ
गर्धितव्याः
द्वितीया
गर्धितव्यम्
गर्धितव्यौ
गर्धितव्यान्
तृतीया
गर्धितव्येन
गर्धितव्याभ्याम्
गर्धितव्यैः
चतुर्थी
गर्धितव्याय
गर्धितव्याभ्याम्
गर्धितव्येभ्यः
पञ्चमी
गर्धितव्यात् / गर्धितव्याद्
गर्धितव्याभ्याम्
गर्धितव्येभ्यः
षष्ठी
गर्धितव्यस्य
गर्धितव्ययोः
गर्धितव्यानाम्
सप्तमी
गर्धितव्ये
गर्धितव्ययोः
गर्धितव्येषु
 
एक
द्वि
बहु
प्रथमा
गर्धितव्यः
गर्धितव्यौ
गर्धितव्याः
सम्बोधन
गर्धितव्य
गर्धितव्यौ
गर्धितव्याः
द्वितीया
गर्धितव्यम्
गर्धितव्यौ
गर्धितव्यान्
तृतीया
गर्धितव्येन
गर्धितव्याभ्याम्
गर्धितव्यैः
चतुर्थी
गर्धितव्याय
गर्धितव्याभ्याम्
गर्धितव्येभ्यः
पञ्चमी
गर्धितव्यात् / गर्धितव्याद्
गर्धितव्याभ्याम्
गर्धितव्येभ्यः
षष्ठी
गर्धितव्यस्य
गर्धितव्ययोः
गर्धितव्यानाम्
सप्तमी
गर्धितव्ये
गर्धितव्ययोः
गर्धितव्येषु


अन्याः