गर्द्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्द्यः
गर्द्यौ
गर्द्याः
सम्बोधन
गर्द्य
गर्द्यौ
गर्द्याः
द्वितीया
गर्द्यम्
गर्द्यौ
गर्द्यान्
तृतीया
गर्द्येन
गर्द्याभ्याम्
गर्द्यैः
चतुर्थी
गर्द्याय
गर्द्याभ्याम्
गर्द्येभ्यः
पञ्चमी
गर्द्यात् / गर्द्याद्
गर्द्याभ्याम्
गर्द्येभ्यः
षष्ठी
गर्द्यस्य
गर्द्ययोः
गर्द्यानाम्
सप्तमी
गर्द्ये
गर्द्ययोः
गर्द्येषु
 
एक
द्वि
बहु
प्रथमा
गर्द्यः
गर्द्यौ
गर्द्याः
सम्बोधन
गर्द्य
गर्द्यौ
गर्द्याः
द्वितीया
गर्द्यम्
गर्द्यौ
गर्द्यान्
तृतीया
गर्द्येन
गर्द्याभ्याम्
गर्द्यैः
चतुर्थी
गर्द्याय
गर्द्याभ्याम्
गर्द्येभ्यः
पञ्चमी
गर्द्यात् / गर्द्याद्
गर्द्याभ्याम्
गर्द्येभ्यः
षष्ठी
गर्द्यस्य
गर्द्ययोः
गर्द्यानाम्
सप्तमी
गर्द्ये
गर्द्ययोः
गर्द्येषु


अन्याः