गर्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्दितव्यः
गर्दितव्यौ
गर्दितव्याः
सम्बोधन
गर्दितव्य
गर्दितव्यौ
गर्दितव्याः
द्वितीया
गर्दितव्यम्
गर्दितव्यौ
गर्दितव्यान्
तृतीया
गर्दितव्येन
गर्दितव्याभ्याम्
गर्दितव्यैः
चतुर्थी
गर्दितव्याय
गर्दितव्याभ्याम्
गर्दितव्येभ्यः
पञ्चमी
गर्दितव्यात् / गर्दितव्याद्
गर्दितव्याभ्याम्
गर्दितव्येभ्यः
षष्ठी
गर्दितव्यस्य
गर्दितव्ययोः
गर्दितव्यानाम्
सप्तमी
गर्दितव्ये
गर्दितव्ययोः
गर्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
गर्दितव्यः
गर्दितव्यौ
गर्दितव्याः
सम्बोधन
गर्दितव्य
गर्दितव्यौ
गर्दितव्याः
द्वितीया
गर्दितव्यम्
गर्दितव्यौ
गर्दितव्यान्
तृतीया
गर्दितव्येन
गर्दितव्याभ्याम्
गर्दितव्यैः
चतुर्थी
गर्दितव्याय
गर्दितव्याभ्याम्
गर्दितव्येभ्यः
पञ्चमी
गर्दितव्यात् / गर्दितव्याद्
गर्दितव्याभ्याम्
गर्दितव्येभ्यः
षष्ठी
गर्दितव्यस्य
गर्दितव्ययोः
गर्दितव्यानाम्
सप्तमी
गर्दितव्ये
गर्दितव्ययोः
गर्दितव्येषु


अन्याः