गर्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्तव्यः
गर्तव्यौ
गर्तव्याः
सम्बोधन
गर्तव्य
गर्तव्यौ
गर्तव्याः
द्वितीया
गर्तव्यम्
गर्तव्यौ
गर्तव्यान्
तृतीया
गर्तव्येन
गर्तव्याभ्याम्
गर्तव्यैः
चतुर्थी
गर्तव्याय
गर्तव्याभ्याम्
गर्तव्येभ्यः
पञ्चमी
गर्तव्यात् / गर्तव्याद्
गर्तव्याभ्याम्
गर्तव्येभ्यः
षष्ठी
गर्तव्यस्य
गर्तव्ययोः
गर्तव्यानाम्
सप्तमी
गर्तव्ये
गर्तव्ययोः
गर्तव्येषु
 
एक
द्वि
बहु
प्रथमा
गर्तव्यः
गर्तव्यौ
गर्तव्याः
सम्बोधन
गर्तव्य
गर्तव्यौ
गर्तव्याः
द्वितीया
गर्तव्यम्
गर्तव्यौ
गर्तव्यान्
तृतीया
गर्तव्येन
गर्तव्याभ्याम्
गर्तव्यैः
चतुर्थी
गर्तव्याय
गर्तव्याभ्याम्
गर्तव्येभ्यः
पञ्चमी
गर्तव्यात् / गर्तव्याद्
गर्तव्याभ्याम्
गर्तव्येभ्यः
षष्ठी
गर्तव्यस्य
गर्तव्ययोः
गर्तव्यानाम्
सप्तमी
गर्तव्ये
गर्तव्ययोः
गर्तव्येषु


अन्याः