गर्ढव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्ढव्यः
गर्ढव्यौ
गर्ढव्याः
सम्बोधन
गर्ढव्य
गर्ढव्यौ
गर्ढव्याः
द्वितीया
गर्ढव्यम्
गर्ढव्यौ
गर्ढव्यान्
तृतीया
गर्ढव्येन
गर्ढव्याभ्याम्
गर्ढव्यैः
चतुर्थी
गर्ढव्याय
गर्ढव्याभ्याम्
गर्ढव्येभ्यः
पञ्चमी
गर्ढव्यात् / गर्ढव्याद्
गर्ढव्याभ्याम्
गर्ढव्येभ्यः
षष्ठी
गर्ढव्यस्य
गर्ढव्ययोः
गर्ढव्यानाम्
सप्तमी
गर्ढव्ये
गर्ढव्ययोः
गर्ढव्येषु
 
एक
द्वि
बहु
प्रथमा
गर्ढव्यः
गर्ढव्यौ
गर्ढव्याः
सम्बोधन
गर्ढव्य
गर्ढव्यौ
गर्ढव्याः
द्वितीया
गर्ढव्यम्
गर्ढव्यौ
गर्ढव्यान्
तृतीया
गर्ढव्येन
गर्ढव्याभ्याम्
गर्ढव्यैः
चतुर्थी
गर्ढव्याय
गर्ढव्याभ्याम्
गर्ढव्येभ्यः
पञ्चमी
गर्ढव्यात् / गर्ढव्याद्
गर्ढव्याभ्याम्
गर्ढव्येभ्यः
षष्ठी
गर्ढव्यस्य
गर्ढव्ययोः
गर्ढव्यानाम्
सप्तमी
गर्ढव्ये
गर्ढव्ययोः
गर्ढव्येषु


अन्याः