गर्ज्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्ज्यः
गर्ज्यौ
गर्ज्याः
सम्बोधन
गर्ज्य
गर्ज्यौ
गर्ज्याः
द्वितीया
गर्ज्यम्
गर्ज्यौ
गर्ज्यान्
तृतीया
गर्ज्येन
गर्ज्याभ्याम्
गर्ज्यैः
चतुर्थी
गर्ज्याय
गर्ज्याभ्याम्
गर्ज्येभ्यः
पञ्चमी
गर्ज्यात् / गर्ज्याद्
गर्ज्याभ्याम्
गर्ज्येभ्यः
षष्ठी
गर्ज्यस्य
गर्ज्ययोः
गर्ज्यानाम्
सप्तमी
गर्ज्ये
गर्ज्ययोः
गर्ज्येषु
 
एक
द्वि
बहु
प्रथमा
गर्ज्यः
गर्ज्यौ
गर्ज्याः
सम्बोधन
गर्ज्य
गर्ज्यौ
गर्ज्याः
द्वितीया
गर्ज्यम्
गर्ज्यौ
गर्ज्यान्
तृतीया
गर्ज्येन
गर्ज्याभ्याम्
गर्ज्यैः
चतुर्थी
गर्ज्याय
गर्ज्याभ्याम्
गर्ज्येभ्यः
पञ्चमी
गर्ज्यात् / गर्ज्याद्
गर्ज्याभ्याम्
गर्ज्येभ्यः
षष्ठी
गर्ज्यस्य
गर्ज्ययोः
गर्ज्यानाम्
सप्तमी
गर्ज्ये
गर्ज्ययोः
गर्ज्येषु


अन्याः