गर्जयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्जयितव्यः
गर्जयितव्यौ
गर्जयितव्याः
सम्बोधन
गर्जयितव्य
गर्जयितव्यौ
गर्जयितव्याः
द्वितीया
गर्जयितव्यम्
गर्जयितव्यौ
गर्जयितव्यान्
तृतीया
गर्जयितव्येन
गर्जयितव्याभ्याम्
गर्जयितव्यैः
चतुर्थी
गर्जयितव्याय
गर्जयितव्याभ्याम्
गर्जयितव्येभ्यः
पञ्चमी
गर्जयितव्यात् / गर्जयितव्याद्
गर्जयितव्याभ्याम्
गर्जयितव्येभ्यः
षष्ठी
गर्जयितव्यस्य
गर्जयितव्ययोः
गर्जयितव्यानाम्
सप्तमी
गर्जयितव्ये
गर्जयितव्ययोः
गर्जयितव्येषु
 
एक
द्वि
बहु
प्रथमा
गर्जयितव्यः
गर्जयितव्यौ
गर्जयितव्याः
सम्बोधन
गर्जयितव्य
गर्जयितव्यौ
गर्जयितव्याः
द्वितीया
गर्जयितव्यम्
गर्जयितव्यौ
गर्जयितव्यान्
तृतीया
गर्जयितव्येन
गर्जयितव्याभ्याम्
गर्जयितव्यैः
चतुर्थी
गर्जयितव्याय
गर्जयितव्याभ्याम्
गर्जयितव्येभ्यः
पञ्चमी
गर्जयितव्यात् / गर्जयितव्याद्
गर्जयितव्याभ्याम्
गर्जयितव्येभ्यः
षष्ठी
गर्जयितव्यस्य
गर्जयितव्ययोः
गर्जयितव्यानाम्
सप्तमी
गर्जयितव्ये
गर्जयितव्ययोः
गर्जयितव्येषु


अन्याः