गरीतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गरीतव्यः
गरीतव्यौ
गरीतव्याः
सम्बोधन
गरीतव्य
गरीतव्यौ
गरीतव्याः
द्वितीया
गरीतव्यम्
गरीतव्यौ
गरीतव्यान्
तृतीया
गरीतव्येन
गरीतव्याभ्याम्
गरीतव्यैः
चतुर्थी
गरीतव्याय
गरीतव्याभ्याम्
गरीतव्येभ्यः
पञ्चमी
गरीतव्यात् / गरीतव्याद्
गरीतव्याभ्याम्
गरीतव्येभ्यः
षष्ठी
गरीतव्यस्य
गरीतव्ययोः
गरीतव्यानाम्
सप्तमी
गरीतव्ये
गरीतव्ययोः
गरीतव्येषु
 
एक
द्वि
बहु
प्रथमा
गरीतव्यः
गरीतव्यौ
गरीतव्याः
सम्बोधन
गरीतव्य
गरीतव्यौ
गरीतव्याः
द्वितीया
गरीतव्यम्
गरीतव्यौ
गरीतव्यान्
तृतीया
गरीतव्येन
गरीतव्याभ्याम्
गरीतव्यैः
चतुर्थी
गरीतव्याय
गरीतव्याभ्याम्
गरीतव्येभ्यः
पञ्चमी
गरीतव्यात् / गरीतव्याद्
गरीतव्याभ्याम्
गरीतव्येभ्यः
षष्ठी
गरीतव्यस्य
गरीतव्ययोः
गरीतव्यानाम्
सप्तमी
गरीतव्ये
गरीतव्ययोः
गरीतव्येषु


अन्याः