गरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गरितव्यः
गरितव्यौ
गरितव्याः
सम्बोधन
गरितव्य
गरितव्यौ
गरितव्याः
द्वितीया
गरितव्यम्
गरितव्यौ
गरितव्यान्
तृतीया
गरितव्येन
गरितव्याभ्याम्
गरितव्यैः
चतुर्थी
गरितव्याय
गरितव्याभ्याम्
गरितव्येभ्यः
पञ्चमी
गरितव्यात् / गरितव्याद्
गरितव्याभ्याम्
गरितव्येभ्यः
षष्ठी
गरितव्यस्य
गरितव्ययोः
गरितव्यानाम्
सप्तमी
गरितव्ये
गरितव्ययोः
गरितव्येषु
 
एक
द्वि
बहु
प्रथमा
गरितव्यः
गरितव्यौ
गरितव्याः
सम्बोधन
गरितव्य
गरितव्यौ
गरितव्याः
द्वितीया
गरितव्यम्
गरितव्यौ
गरितव्यान्
तृतीया
गरितव्येन
गरितव्याभ्याम्
गरितव्यैः
चतुर्थी
गरितव्याय
गरितव्याभ्याम्
गरितव्येभ्यः
पञ्चमी
गरितव्यात् / गरितव्याद्
गरितव्याभ्याम्
गरितव्येभ्यः
षष्ठी
गरितव्यस्य
गरितव्ययोः
गरितव्यानाम्
सप्तमी
गरितव्ये
गरितव्ययोः
गरितव्येषु


अन्याः