गन्ध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गन्धः
गन्धौ
गन्धाः
सम्बोधन
गन्ध
गन्धौ
गन्धाः
द्वितीया
गन्धम्
गन्धौ
गन्धान्
तृतीया
गन्धेन
गन्धाभ्याम्
गन्धैः
चतुर्थी
गन्धाय
गन्धाभ्याम्
गन्धेभ्यः
पञ्चमी
गन्धात् / गन्धाद्
गन्धाभ्याम्
गन्धेभ्यः
षष्ठी
गन्धस्य
गन्धयोः
गन्धानाम्
सप्तमी
गन्धे
गन्धयोः
गन्धेषु
 
एक
द्वि
बहु
प्रथमा
गन्धः
गन्धौ
गन्धाः
सम्बोधन
गन्ध
गन्धौ
गन्धाः
द्वितीया
गन्धम्
गन्धौ
गन्धान्
तृतीया
गन्धेन
गन्धाभ्याम्
गन्धैः
चतुर्थी
गन्धाय
गन्धाभ्याम्
गन्धेभ्यः
पञ्चमी
गन्धात् / गन्धाद्
गन्धाभ्याम्
गन्धेभ्यः
षष्ठी
गन्धस्य
गन्धयोः
गन्धानाम्
सप्तमी
गन्धे
गन्धयोः
गन्धेषु


अन्याः