गन्धित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गन्धितः
गन्धितौ
गन्धिताः
सम्बोधन
गन्धित
गन्धितौ
गन्धिताः
द्वितीया
गन्धितम्
गन्धितौ
गन्धितान्
तृतीया
गन्धितेन
गन्धिताभ्याम्
गन्धितैः
चतुर्थी
गन्धिताय
गन्धिताभ्याम्
गन्धितेभ्यः
पञ्चमी
गन्धितात् / गन्धिताद्
गन्धिताभ्याम्
गन्धितेभ्यः
षष्ठी
गन्धितस्य
गन्धितयोः
गन्धितानाम्
सप्तमी
गन्धिते
गन्धितयोः
गन्धितेषु
 
एक
द्वि
बहु
प्रथमा
गन्धितः
गन्धितौ
गन्धिताः
सम्बोधन
गन्धित
गन्धितौ
गन्धिताः
द्वितीया
गन्धितम्
गन्धितौ
गन्धितान्
तृतीया
गन्धितेन
गन्धिताभ्याम्
गन्धितैः
चतुर्थी
गन्धिताय
गन्धिताभ्याम्
गन्धितेभ्यः
पञ्चमी
गन्धितात् / गन्धिताद्
गन्धिताभ्याम्
गन्धितेभ्यः
षष्ठी
गन्धितस्य
गन्धितयोः
गन्धितानाम्
सप्तमी
गन्धिते
गन्धितयोः
गन्धितेषु


अन्याः