गन्धार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गन्धारः
गन्धारौ
गन्धाराः
सम्बोधन
गन्धार
गन्धारौ
गन्धाराः
द्वितीया
गन्धारम्
गन्धारौ
गन्धारान्
तृतीया
गन्धारेण
गन्धाराभ्याम्
गन्धारैः
चतुर्थी
गन्धाराय
गन्धाराभ्याम्
गन्धारेभ्यः
पञ्चमी
गन्धारात् / गन्धाराद्
गन्धाराभ्याम्
गन्धारेभ्यः
षष्ठी
गन्धारस्य
गन्धारयोः
गन्धाराणाम्
सप्तमी
गन्धारे
गन्धारयोः
गन्धारेषु
 
एक
द्वि
बहु
प्रथमा
गन्धारः
गन्धारौ
गन्धाराः
सम्बोधन
गन्धार
गन्धारौ
गन्धाराः
द्वितीया
गन्धारम्
गन्धारौ
गन्धारान्
तृतीया
गन्धारेण
गन्धाराभ्याम्
गन्धारैः
चतुर्थी
गन्धाराय
गन्धाराभ्याम्
गन्धारेभ्यः
पञ्चमी
गन्धारात् / गन्धाराद्
गन्धाराभ्याम्
गन्धारेभ्यः
षष्ठी
गन्धारस्य
गन्धारयोः
गन्धाराणाम्
सप्तमी
गन्धारे
गन्धारयोः
गन्धारेषु