गन्धर्व शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गन्धर्वः
गन्धर्वौ
गन्धर्वाः
सम्बोधन
गन्धर्व
गन्धर्वौ
गन्धर्वाः
द्वितीया
गन्धर्वम्
गन्धर्वौ
गन्धर्वान्
तृतीया
गन्धर्वेण
गन्धर्वाभ्याम्
गन्धर्वैः
चतुर्थी
गन्धर्वाय
गन्धर्वाभ्याम्
गन्धर्वेभ्यः
पञ्चमी
गन्धर्वात् / गन्धर्वाद्
गन्धर्वाभ्याम्
गन्धर्वेभ्यः
षष्ठी
गन्धर्वस्य
गन्धर्वयोः
गन्धर्वाणाम्
सप्तमी
गन्धर्वे
गन्धर्वयोः
गन्धर्वेषु
 
एक
द्वि
बहु
प्रथमा
गन्धर्वः
गन्धर्वौ
गन्धर्वाः
सम्बोधन
गन्धर्व
गन्धर्वौ
गन्धर्वाः
द्वितीया
गन्धर्वम्
गन्धर्वौ
गन्धर्वान्
तृतीया
गन्धर्वेण
गन्धर्वाभ्याम्
गन्धर्वैः
चतुर्थी
गन्धर्वाय
गन्धर्वाभ्याम्
गन्धर्वेभ्यः
पञ्चमी
गन्धर्वात् / गन्धर्वाद्
गन्धर्वाभ्याम्
गन्धर्वेभ्यः
षष्ठी
गन्धर्वस्य
गन्धर्वयोः
गन्धर्वाणाम्
सप्तमी
गन्धर्वे
गन्धर्वयोः
गन्धर्वेषु