गन्धयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गन्धयितव्यः
गन्धयितव्यौ
गन्धयितव्याः
सम्बोधन
गन्धयितव्य
गन्धयितव्यौ
गन्धयितव्याः
द्वितीया
गन्धयितव्यम्
गन्धयितव्यौ
गन्धयितव्यान्
तृतीया
गन्धयितव्येन
गन्धयितव्याभ्याम्
गन्धयितव्यैः
चतुर्थी
गन्धयितव्याय
गन्धयितव्याभ्याम्
गन्धयितव्येभ्यः
पञ्चमी
गन्धयितव्यात् / गन्धयितव्याद्
गन्धयितव्याभ्याम्
गन्धयितव्येभ्यः
षष्ठी
गन्धयितव्यस्य
गन्धयितव्ययोः
गन्धयितव्यानाम्
सप्तमी
गन्धयितव्ये
गन्धयितव्ययोः
गन्धयितव्येषु
 
एक
द्वि
बहु
प्रथमा
गन्धयितव्यः
गन्धयितव्यौ
गन्धयितव्याः
सम्बोधन
गन्धयितव्य
गन्धयितव्यौ
गन्धयितव्याः
द्वितीया
गन्धयितव्यम्
गन्धयितव्यौ
गन्धयितव्यान्
तृतीया
गन्धयितव्येन
गन्धयितव्याभ्याम्
गन्धयितव्यैः
चतुर्थी
गन्धयितव्याय
गन्धयितव्याभ्याम्
गन्धयितव्येभ्यः
पञ्चमी
गन्धयितव्यात् / गन्धयितव्याद्
गन्धयितव्याभ्याम्
गन्धयितव्येभ्यः
षष्ठी
गन्धयितव्यस्य
गन्धयितव्ययोः
गन्धयितव्यानाम्
सप्तमी
गन्धयितव्ये
गन्धयितव्ययोः
गन्धयितव्येषु


अन्याः