गन्धयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गन्धयमानः
गन्धयमानौ
गन्धयमानाः
सम्बोधन
गन्धयमान
गन्धयमानौ
गन्धयमानाः
द्वितीया
गन्धयमानम्
गन्धयमानौ
गन्धयमानान्
तृतीया
गन्धयमानेन
गन्धयमानाभ्याम्
गन्धयमानैः
चतुर्थी
गन्धयमानाय
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
पञ्चमी
गन्धयमानात् / गन्धयमानाद्
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
षष्ठी
गन्धयमानस्य
गन्धयमानयोः
गन्धयमानानाम्
सप्तमी
गन्धयमाने
गन्धयमानयोः
गन्धयमानेषु
 
एक
द्वि
बहु
प्रथमा
गन्धयमानः
गन्धयमानौ
गन्धयमानाः
सम्बोधन
गन्धयमान
गन्धयमानौ
गन्धयमानाः
द्वितीया
गन्धयमानम्
गन्धयमानौ
गन्धयमानान्
तृतीया
गन्धयमानेन
गन्धयमानाभ्याम्
गन्धयमानैः
चतुर्थी
गन्धयमानाय
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
पञ्चमी
गन्धयमानात् / गन्धयमानाद्
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
षष्ठी
गन्धयमानस्य
गन्धयमानयोः
गन्धयमानानाम्
सप्तमी
गन्धयमाने
गन्धयमानयोः
गन्धयमानेषु


अन्याः